B 154-18 Ṣaṭśāmbhavarahasya
Manuscript culture infobox
Filmed in: B 154/18
Title: Ṣaṭśāmbhavarahasya
Dimensions: 29 x 12 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/251
Remarks:
Reel No. B 154/18
Inventory No. 63885
Title Liṅgayantrārcana
Remarks assigned to the Ṣaṭśāṃbhavarahasya of the Uddaṇḍabhairavatantra
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 29.0 x 12.0 cm
Binding Hole
Folios 2
Lines per Folio 7
Foliation figres in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/251
Manuscript Features
MS contains 66th chapter assigned to the Uddaṇḍabhairavatantra.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha liṃgārcanapara(!)laṃ ||
śrīdevy uvāca ||
yaḥ śivaḥ sarvagaḥ sūkṣmaḥ nirguṇo niṣkalo vyayaḥ ||
vyomākāro hy ajo nanta sa kathaṃ pūjayac(!) chivaḥ || 1 || ||
mahākāla uvāca ||
liṃgamadhyagatā yoni (!) , yonimadhye gato hi vā ||
yaṃtraliṃgātmakaṃ viśvaṃ yo jānāti sa mokṣabhāk || 2 ||
liṃga[ṃ] caitanyarūpo(!) hi yaṃtrayoni(!) prakīrttitā ||
liṃgayaṃtra⟨ṃ⟩mayaṃ viśvaṃ yaṃtre caiva pratiṣṭ[h]itaṃ || 3 || (fol. 1v1–5)
End
yaṃtrareṣā(!)ṃ pravinyasya liṃga (!) prastārayet tataḥ ||
sahasraliṃgavinyāse vāksiddhiṃ labhate dhruvaṃ ||
ayute liṃgavi⟨ṃ⟩nyāse vedavedāṃtavid bhavet ||
sapāralakṣavinyāse nirvāṇasukham āpnuyāt || 12 ||
nityānaṃdaṃ nirvikāraṃ nirīhaṃ
sattāmātraṃ jñānam adhyātmadīpaṃ
brahmajyotiṃ sacchidānandarūpaṃ
rudraṃ vaṃde sarvalokaikanāthaṃ || 13 || || (fol. 2r6–7, v1–3)
Colophon
iti śrī-uddaṃḍabhairavīye ṣaṣṭisāhasre ṣaṭśāṃbhavarahasye yaṃtrapārāyaṇakrame mahānirvāṇamokṣasādhane liṃgayaṃtrārcanaṃ nāma ṣaṭ ṣaṣṭitamaḥ paṭalaḥ || || śūbham || || || || (fol. 2v3–5)
Microfilm Details
Reel No. B 154/18
Date of Filming 10-11-1971
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 22-08-2008