B 154-18 Ṣaṭśāmbhavarahasya

Manuscript culture infobox

Filmed in: B 154/18
Title: Ṣaṭśāmbhavarahasya
Dimensions: 29 x 12 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/251
Remarks:

Reel No. B 154/18

Inventory No. 63885

Title Liṅgayantrārcana

Remarks assigned to the Ṣaṭśāṃbhavarahasya of the Uddaṇḍabhairavatantra

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 29.0 x 12.0 cm

Binding Hole

Folios 2

Lines per Folio 7

Foliation figres in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

MS contains 66th chapter assigned to the Uddaṇḍabhairavatantra.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha liṃgārcanapara(!)laṃ ||

śrīdevy uvāca ||

yaḥ śivaḥ sarvagaḥ sūkṣmaḥ nirguṇo niṣkalo vyayaḥ ||
vyomākāro hy ajo nanta sa kathaṃ pūjayac(!) chivaḥ || 1 ||    ||

mahākāla uvāca ||

liṃgamadhyagatā yoni (!) , yonimadhye gato hi vā ||
yaṃtraliṃgātmakaṃ viśvaṃ yo jānāti sa mokṣabhāk || 2 ||

liṃga[ṃ] caitanyarūpo(!) hi yaṃtrayoni(!) prakīrttitā ||
liṃgayaṃtra⟨ṃ⟩mayaṃ viśvaṃ yaṃtre caiva pratiṣṭ[h]itaṃ || 3 || (fol. 1v1–5)

End

yaṃtrareṣā(!)ṃ pravinyasya liṃga (!) prastārayet tataḥ ||
sahasraliṃgavinyāse vāksiddhiṃ labhate dhruvaṃ ||

ayute liṃgavi⟨ṃ⟩nyāse vedavedāṃtavid bhavet ||
sapāralakṣavinyāse nirvāṇasukham āpnuyāt || 12 ||

nityānaṃdaṃ nirvikāraṃ nirīhaṃ
sattāmātraṃ jñānam adhyātmadīpaṃ
brahmajyotiṃ sacchidānandarūpaṃ
rudraṃ vaṃde sarvalokaikanāthaṃ || 13 ||    || (fol. 2r6–7, v1–3)

Colophon

iti śrī-uddaṃḍabhairavīye ṣaṣṭisāhasre ṣaṭśāṃbhavarahasye yaṃtrapārāyaṇakrame mahānirvāṇamokṣasādhane liṃgayaṃtrārcanaṃ nāma ṣaṭ ṣaṣṭitamaḥ paṭalaḥ ||    || śūbham ||    ||    ||    || (fol. 2v3–5)

Microfilm Details

Reel No. B 154/18

Date of Filming 10-11-1971

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 22-08-2008